Posted by: adbhutam | June 3, 2023

All deities are Brahman – Agni Purana

अग्निपुराणम्/अध्यायः ३८२

https://sa.wikisource.org/s/4r1

यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परं ।

केचिद्विष्णुं हरं केचित् केचिद् ब्रह्माणमीश्वरं ।। ३८२.१८ ।।

इन्द्रादिनामभिः केचित् सूर्य्यं सोमञ्च कालकम् ।

ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुं वदन्ति च ।। ३८२.१९ ।।

स विष्णुः परमं ब्रह्म यतो नावर्त्तते पुनः ।

Some people call Brahman as Vishnu, Hara and Brahmaa. Names of Indra, etc. gods are also the same as Brahman. Sun, moon, all are Brahman. From Brahman to the smallest insect, the whole world is Vishnu. On the other hand, those who have realized that Brahman Vishnu as the pervasive Chaitanyam are the libertaed ones.

Some of the Sruti Smriti verses quoted by Shankara in the Brahma Sutra Bhasya correspond to this Agni puranic teaching:

‘इन्द्रं मित्रं वरुणमग्निमाहुः’ (ऋ. १ । १९४ । ४६) इति श्रुतेः ; ‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (ऐ. उ. ३ । १ । ३) इति च श्रुतेः ; स्मृतेश्च — ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’ (मनु. १२ । १२३) इति,

All the deities like Indra, Agni, Varuna, Surya, and Prajapati are that Brahman.

Om Tat Sat

Sri Krishna states this premise in the Brahma vaivarta Purana:

ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ६६
https://sa.wikisource.org/s/154c

श्रीकृष्ण उवाच ।।
त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी ।।
त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ।। ७ ।।
कार्य्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् ।।
परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ।। ८ ।।

This premise is accepted only in Advaita.
Om

Posted by: adbhutam | June 2, 2023

Krama mukti verse in Padma purana

In the Padma Purana we have a set of verses that correspond to the Krama mukti that Advaita speaks of:

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०६९

https://sa.wikisource.org/s/w1i

भोगाः शिवपुरे तस्य ज्ञेयाः सातिशयाः शुभाः १०।

स्थानप्राप्तिः परं तुल्या भोगाः शांतिमयाः स्थिताः ।

कुर्यात्पुण्यं महत्तस्मान्महाभोगजिगीषया ११।

सर्वातिशयमेवैकं भावितं च सुरोत्तमैः ।

आत्मभोगाधिपत्यं स्याच्छिवः सर्वजगत्पतिः १२।

केचित्तत्रैव मुच्यंते ज्ञानयोगरता नराः ।

Some who have gone to Shiva loka, being inclined to Jnana, attain mukti there itself.

आवर्तंते पुनश्चान्ये संसारे भोगतत्पराः १३।

Others who are there for bhoga return to samsara after their bhoga is exhausted.

This is also admitted in Advaita.

तस्माद्विमुक्तिमिच्छंस्तु भोगासक्तिं च वर्जयेत् ।

विरक्तः शांतचित्तात्मा शिवज्ञानमवाप्नुयात् १४।

The teaching is: Hence be ever after Jnana and shun bhoga.

Om Tat Sat

In the Mahabharata Anushasana Parva there is a discourse on Yoga by Shiva:
At the end he says;
https://sa.wikisource.org/s/3bh

महेश्वर उवाच।

सायुज्यानां विशिष्टं च मामकं वैष्णवं तथा।
मां प्राप्य न निवर्तन्ते विष्णुं वा शुभलोचने।।

One attains me or Vishnu and never returns to samsara.

In the Mahabharata, Ashvamedha parvan, there is a dialogue between Krishna and Yudhishthira on the ‘vaishnava dharma shāstra’:

https://sanskritdocuments.org/mirrors/mahabharata/mbhK/unic/mbhK14_sa.html

प्रविशेत्स महातेजा मां वा शङ्करमेव वा |
न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा ||१४-१०३-११७ (९५९६८)

The person who performs severe austerities, vrata-s, stated herein, attains to Me (Krishna) or Shiva and never returns to samsara. There is no doubt at all in this.

Thus we have both Hari and Hara making the same statement: the attainment of Hari or Hara is what is known as moksha.

Om Tat Sat

The Skandapurana makes it clear that the major tenets of the Upanishads, namely, Jiva is verily Brahman and the variegated world is not real is the ultimate truth:

स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३१
https://sa.wikisource.org/s/gz2

विस्मृत्य चैनं स्वात्मानं केवलं बोधलक्षणम्॥
संसारिणो हि दृश्यंते समस्ता जीवराशयः॥ ३१.४१ ॥

Atma, not knowing its inherent nature of Pure Consciousness,
became a samsarin, embracing bondage. From this we know that samsara is aavidyaka, a product of ignorance. In the world we have seen that everything that is caused by ignorance is a unreal, mithya. Example Raajju-sarpa (rope-snake), dream. Considering this rule, Vedanta holds that jiva is indeed a-samsari and is ever-liberated, nitya mukta.

गुणातीते च वस्त्वर्थे परमार्थैकदर्शनम्॥ ३१.४९ ॥

Here Skandapurana also tells us that the Atman has no Prakritic gunas, qualities. This is the absolute vision, pAramArthik driShTi.

यस्मिन्भेदो ह्यभेदं च यस्मिन्रागो विरागताम्॥
क्रोधो ह्यक्रोधतां याति तद्धाम परमं श्रृणु॥ ३१.५० ॥

In the absolute standpoint, differentiation, bheda, is not there and   non-differentiation alone is the truth. This also shows that the river-ocean analogy of the Upanishads denies a separate existence for the jiva in Mukti. The Aparoksha Jnani will be united in the Supreme Being without any distinguishing name and form. Jeeva and Ishvara, who appeared in bondage as different, are free from difference in mukti.
Hence it is clear that abheda is mukti. There is no room for desire and anger in that state, because ragadvesha-s are due to differences. The Upanishad says ‘Dwitiyadvai Bhayam Bhavati’ (where there is a second entity, fear is certain). This Purana tells us that this undifferentiated nature is the Parandhama, the Supreme state.

All these doctrinal points are accepted without any change in Advaita alone. These propositions are very detrimental to other systems.

Om tat sat

In this chapter it is clearly stated the kind of realization those who have acquired the direct knowledge, aparoksha jnanam, will have:

स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः ३१

https://sa.wikisource.org/s/gz2

निरंतरं निर्गुणं ज्ञप्तिमात्रं निरंजनं निर्विकाशं निरीहम्॥

सत्तामात्रं ज्ञानगम्यं स्वसिद्धं स्वयंप्रभं सुप्रभं बोधगम्यम्॥ ३१.५३ ॥

The above says that the Vedantic Brahman is Nirguna only, Chaitanyarupa Self-manifest. Further –

एतज्ज्ञानं ज्ञानविदो वदंति सर्वात्मभावेन निरीक्षयंति॥

सर्वातीतं ज्ञानगम्यं विदित्वा येन स्वस्थाः समबुद्ध्या चरंति॥ ३१.५४ ॥

This knowledge is experienced as ‘I am the Self of everything/everyone.’

This is the premise of Brihadaranyaka Upanishad in 1.4.10 Aham Brahmasmi:

ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्

Brahman knew Itself as ‘Aham Brahmasmi’ and ‘became everything itself.’ In other words, it gave up its sense of being a limited being, knowing that it was the spirit present in all.

तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति ।

Thus, if anyone, a god, a man, a sage, knows himself as Aham Brahmasmi, it results in the realization of one’s infinitude. Sage Vamadeva came to such a realization and declared his all-selfhood thus: ‘I was Manu, I was Surya..’

The same Sarvaatma Bhava is said in that Upanishad and is also present in this passage of the Skanda purana.

Brahmasutra Bhashya of Shankaracharya 3.3.32:

‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति । तस्मात् ऐकान्तिकी विदुषः कैवल्यसिद्धिः ॥ ३२ ॥

Taittiriya Bhashya: अनुसञ्चरन् सर्वात्मना इमान् लोकानात्मत्वेन अनुभवन् ।

‘With sarvaatma bhaava he traverses all these worlds with the experience that he is the Atman of everything/everyone….’

अतीत्य संसारमनादिमूलं मायामयं मायया दुर्विचार्यम्॥

मायां त्यक्त्वा निर्ममा वीतरागा गच्छंति ते प्रेतराणिनर्विकल्पम्॥ ३१.५५ ॥

संसृतिः कल्पनामूलं कल्पना ह्यमृतोपमा॥

यैः कल्पना परित्यक्ता ते यांति परमां गतिम्॥ ३१.५६ ॥

This sentence tells us that samsara is imaginary and not real.

शुक्त्यां रजतबुद्धिश्च रज्जुबुद्धिर्यर्थोरगे ॥

मरीचौ जलबुद्धिश्च मिथ्या मिथ्यैव नान्यथा॥ ३१.५७ ॥

The analogies of shell-silver, rope-snake, and mirage water are given to exemplify bondage, samsara. In other words samsara/bandha is unreal.

सिद्धिः स्वच्छंदवर्त्तित्वं पारतंत्र्यं हि वै मृषा॥

बद्धो हि परतंत्राख्यो मुक्तः स्वातंत्र्यभावनः॥ ३१.५८ ॥

The jiva’s dependence comes from ignorance. And non-dependence on anything/anybody is the nature of the Atman.

एको ह्यात्मा विदित्वाथ निर्ममो निरवग्रहः॥

कुतस्तेषां बंधनं च यथाखे पुष्पमेव च॥ ३१.५९ ॥

There is no multiplicity in Atman; there is only one divine form. Bondage to such an infinite Atman is not possible. Bondage is akin to a sky-flower.

शशविषाणमेवैतज्त्रानं संसार एव च॥

किं कार्यं बहुनोक्तेन वचसा निष्फलेन हि॥ ३१.६० ॥

Bondage is like the hare’s horn.

All these doctrinal points are acceptable only in Advaita. These are extremely detrimental to other schools.

Om tat sat

Posted by: adbhutam | May 26, 2023

Srimad Bhagavatam says that the world is a mirage

श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ७३

https://sa.wikisource.org/s/v45

मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् ।

एवं वैकारिकीं मायां अयुक्ता वस्तु चक्षते ॥ ११ ॥

Just as a mirage is thought by the unwise to be a reservoir, this world of illusion is perceived by the uninformed as real.

Sridhara Swami’s commentary of the above verse is given below as an image.

Some examples of this theme in the Advaita Bhasya:

श्रीमद्भगवद्गीताभाष्यम्द्वितीयोऽध्यायःश्लोक १८ – भाष्यम्

………अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते,

श्रीमद्भगवद्गीताभाष्यम्चतुर्थोऽध्यायःश्लोक १८ – भाष्यम्

………अकर्माधिकरणं कर्मास्ति, कर्माभावत्वादकर्मणः । अतः विपरीतगृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायामुदकं शुक्तिकायां वा रजतम् ।

न हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृत्तः उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ॥ ९

तैत्तिरीयोपनिषद्भाष्यम्षष्ठोऽनुवाकःमन्त्र १ – भाष्यम्

………एकमेव हि परमार्थसत्यं ब्रह्म । इह पुनः व्यवहारविषयमापेक्षिकं सत्यम् , मृगतृष्णिकाद्यनृतापेक्षया उदकादि सत्यमुच्यते ।

बृहदारण्यकोपनिषद्भाष्यम्चतुर्थोऽध्यायःचतुर्थं ब्राह्मणम्मन्त्र २२ – भाष्यम्

………; अविदुषां हि तत् प्रजादिसाधनैः कर्तव्यं फलम् ; न हि मृगतृष्णिकायामुदकपानाय तदुदकदर्शी प्रवृत्त इति, तत्र ऊषरमात्रमुदकाभावं पश्यतोऽपि प्रवृत्तिर्युक्ता ; एवम् अस्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमे अविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः

Moreover, the same thing is also conveyed in the Bhashya by the word marichyudaka, another name for a mirage:

श्रीमद्भगवद्गीताभाष्यम्द्वितीयोऽध्यायःश्लोक १६ – भाष्यम्

………तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि ‘विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासते’ इति मनसि निश्चित्य तितिक्षस्व इत्यभिप्रायः ॥ १६ ॥

कठोपनिषद्भाष्यम्प्रथमोऽध्यायःतृतीया वल्लीमन्त्र १४ – भाष्यम्

………एवं पुरुषे आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन्मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः, अतस्तद्दर्शनार्थमनाद्यविद्याप्रसुप्ताः उत्तिष्ठत हे जन्तवः,………

Only in Advaita is this example accepted without any change. It will be difficult for others to account for this analogy since it is detrimental to their doctrine.

See image here: https://groups.google.com/g/advaitin/c/YI_zMqpW6VQ

Om Tat Sat

In this chapter of the Bhagavatam it is clearly stated that the Atman (jiva) experiences samsara only because it wrongly involves itself in Prakriti and attributes its qualities to itself, and thus it is this bond (with Prakriti) that makes jiva subservient, paratantra:

श्रीमद्भागवतपुराणम्/स्कन्धः ३/अध्यायः २६

https://sa.wikisource.org/s/e6f

Lord Kapila’s sermon to Mother Devahuti, who was an aspirant after liberation, mumukshu:

एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।

कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६ ॥

तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् ।

भवति अकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ७ ॥

कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ।

भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् ॥ ८ ॥

What is meant here by ‘paraabhidhyana’ is to consider the qualities of Prakriti as one’s own.

So the Atman is subservient, paratantra, owing to its relationship with Prakriti. If this connection with Prakriti is severed owing to self-knowledge, the Atman is freed of both bondage and embodiment.

And it is from this Prakriti-relation alone that Brahman too attains Ishwara-hood. Says the Shruti:

Shvetashvatara Upanishad: 4.10:

मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम्‌।

तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्‌॥

Maya itself should be understood as Prakriti. Maheshwara is the one who has this Maya as his power. The pervasion of this Maya/Ishwara can be seen in this whole world.

Thus, Brahman becomes Ishwara only due to the Maya-connection.

The Vishnu Purana states that Nirguna Brahma is unrelated to Prakriti:

विष्णुपुराणम्/द्वितीयांशः/अध्यायः १४

https://sa.wikisource.org/s/1slj

परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २,१४.२८ ॥

एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।

जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः ॥ २,१४.२९ ॥

परज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः ।

न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते ॥ २,१४.३० ॥

The last two verses above say that Brahman has no name, genus, (jAti), quality (guNa), or relationship (sambandha). Shankaracharya says this in his Gita Bhasya, 13.12:

सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः, श्रूयमाणश्च श्रोतृभिः, जातिक्रियागुणसम्बन्धद्वारेण सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्याययति ; न अन्यथा, अदृष्टत्वात् । तत् यथा — ‘गौः’ ‘अश्वः’ इति वा जातितः, ‘पचति’ ‘पठति’ इति वा क्रियातः, ‘शुक्लः’ ‘कृष्णः’ इति वा गुणतः, ‘धनी’ ‘गोमान्’ इति वा सम्बन्धतः । न तु ब्रह्म जातिमत् , अतः न सदादिशब्दवाच्यम् । नापि गुणवत् , येन गुणशब्देन उच्येत, निर्गुणत्वात् । नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् ‘निष्कलं निष्क्रियं शान्तम्’ (श्वे. उ. ६ । १९) इति श्रुतेः । न च सम्बन्धी, एकत्वात् । अद्वयत्वात् अविषयत्वात् आत्मत्वाच्च न केनचित् शब्देन उच्यते इति युक्तम् ; ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभिश्च ॥ १२

Translation of the above by Swami Gambhirananda:

//For, every word used for expressing an object, when heard by listeners, makes them understand its meaning through the comprehension of its significance with the help of genus, action, quality and relation; not in any other way, because that is not a matter of experience. To illustrate this: a cow, or a horse, etc. (is comprehended) through genus; cooking or reading, through action; white or black, through quality; a rich person or an owner of cows, through relation. But Brahman does not belong to any genus. Hence it is not expressible by words like ‘being’ etc.; neither is It possessed of any quality with the help of which It could be expressed through qualifying words, for It is free from qualities; nor can It be expressed by a word implying action, It being free from actions-which accords with the Upanisadic text, ‘Partless, actionless, calm’ (Shve. 6.19). Nor has It any relation, since It is one, non-dual, not an object of the senses, and It is the Self. Therefore it is logical that It cannot be expressed by any word. And this follows from such Upanisadic texts as, ‘From which, words trun back’ (Tai. 2.4.1), etc.//

That is why Brahman has no transcendental, pAramArthika, name or qualities. There is no proof for the Supreme Being having absolute/inherent a-prAkrita guNas, qualities.

The Shiva Purana also says that Brahman is in absolute terms unrelated to Prakriti:

शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः १३

।। महेश्वर उवाच ।।

तपसा परमेणेव प्रकृतिं नाशयाम्यहम् ।।

प्रकृत्या रहितश्शम्भुरहं तिष्ठामि तत्त्वतः ।। ७ ।।

तस्माच्च प्रकृतेस्सद्भिर्न कार्यस्संग्रहः क्वचित् ।।

स्थातव्यं निर्विकारैश्च लोकाचार विवर्जितैः ।।८।।

इदमपि प्रकृत्या (पार्वत्या) शिवं प्रति उक्तम् –

सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः ।। १८ ।।

मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः ।।

मां विना त्वं निरीहोऽसि न किंचित्कर्तुमर्हसि ।। १९ ।।

पराधीनस्सदा त्वं हि नानाकर्म्मकरो वशी ।।

निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम् ।। 2.3.13.२० ।।

प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव ।।

तर्हि त्वया न भेतव्यं समीपे मम शंकर ।।२१ ।।

This is the praise of Dhruva in the Bhagavatam:

श्रीमद्भागवतपुराणम्/स्कन्धः ४/अध्यायः ९

https://sa.wikisource.org/s/acv

ध्रुव उवाच –

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां

संजीवयत्यखिलशक्तिधरः स्वधाम्ना ।

अन्यांश्च हस्तचरणश्रवणत्वगादीन्

प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥

एकस्त्वमेव भगवन् इदमात्मशक्त्या

मायाख्ययोरुगुणया महदाद्यशेषम् ।

सृष्ट्वानुविश्य पुरुषस्तदसद्‍गुणेषु

नानेव दारुषु विभावसुवद्विभासि ॥ ७ ॥

In this, the Prana, Indriya (sense/motor organs), etc., which are under the impelling of Ishwara, all belong to Prakriti. Thus, Ishwara’s impelling of the jiva follows from the jiva being subservient to Prakriti. If there is no relationship with Prakriti for the jiva, there is no ishwara’s rulership over the jiva. That is, only as long as the Atman (jiva) is subservient to nature, it is subservient to the Supreme Lord as well.

The main goal of Vedanta Shastra is to free the Atman from the clutches of Prakriti. When this is achieved, the Atman is neither subject to Prakriti, nor is it subject to Brahman (Ishwara). This seminal doctrine of Vedanta, of the Atman (jiva) being subservient to Prakriti, and the conditionality of the impelling of Ishwara, which is expounded in the Bhagavata, etc. is accepted only in Advaita. In other schools, this premise ofthe Vedanta and the Bhagavatam cannot be appropriately endorsed.

Om Tat Sat

Dvaita, i.e. difference, is not experienced in the Samadhi state. Even the Bhagavad Gita says –

शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥ 6.25

Fix the mind in the Atman and do not think about anything else.
This is the rule because nothing that is not the Atman is paramarthika, transcendental. Shankara’s commentary on this:

आत्मसंस्थम् आत्मनि संस्थितम् ‘आत्मैव सर्वं न ततोऽन्यत् किञ्चिदस्ति’ इत्येवमात्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् । एष योगस्य परमो विधिः ॥ २५ ॥

One enters Samadhi with the conviction that there exists nothing but the Atman (Brahman).

See image of the original text of the Saatvata Samhita here: https://groups.google.com/g/advaitin/c/1TH30soBGzY

Om Tat Sat

In the Mahabharata there is a detailed teaching of Brahma Vidya. This verse in the chapter gives a hierarchy of all tattva-s and Brahman is stated to be the ultimate.

महाभारतम्-12-शांतिपर्व-204

Mahabharata

https://sa.wikisource.org/s/2ws

मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः।।

कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत्।

नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते।।

The Advaitin commentator Neelakantha says:

Kaala is Avyakta, the cause of creation, and beyond that is Vishnu that is Shuddha Brahman.

This explanation is in tune with the Mandukya Upanishad 6th Mantra about Ishwara, the cause of creation and beyond that is the Turiya, Nirguna  Advaita tattva. 

We are reminded of the verse cited by Shankaracharya at the beginning of the Bhagavad Gita bhashya:

नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् ।

अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥

Narayana is beyond Avyakta. Anandagiri in the commentary gives this same idea  stated by Nilakantha:

 तथा च शुद्धतासिद्धौ कथं यथोक्ता परदेवता शास्त्रादावनुस्मर्यते ? शुद्धस्य हि तत्त्वस्यानुस्मरणमभीष्टफलवदभीष्टम् । तत्राह – परोऽव्यक्तादिति । अव्यक्तम् अव्याकृतं मायेत्यनर्थान्तरम् । तस्मात् परो – व्यतिरिक्त स्तेनासंस्पृष्टोऽयं परः, ‘अक्षरात् परतः परः’ (मु. उ. २-१-२) इति श्रुतेर्गृहीतः । तत्त्वतो मायासम्बन्धाभावेऽपि कल्पनया तदीयसङ्गतिमङ्गीकृत्यान्तर्यामित्वादिकमुन्नेयम् ।

The Mundaka passage he cites is about Nirguna Brahman. So does Shankara say for that Mundaka mantra: यत्सर्वोपाधिभेदवर्जितमक्षरस्यैव स्वरूपमाकाशस्येव सर्वमूर्तिवर्जितं नेति नेतीत्यादिविशेषणं विवक्षन्नाह —  That which is free of all upadhis, like ether, known by the method of neti neti.

This theme alone is captured by the Mahabharata and the commentary cited above.

Om 

Older Posts »

Categories