Vedavyasa concludes that perception of dvaita, duality, is due to delusion
As Shankaracharya says in his commentary to Mandukya Gaudapada’s Karika:
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।
तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८ ॥ Advaita Prakarana 3.18.
Bhashya:
द्वैतिनां तु तेषां परमार्थतश्चापरमार्थतश्चोभयथापि द्वैतमेव । यदि च तेषां भ्रान्तानां द्वैतदृष्टिरस्माकमद्वैतदृष्टिरभ्रान्तानाम्, तेनायं हेतुनास्मत्पक्षे न…
Advaita is transcendental, Dvaita is the opposite of that: relative. That is, duality is not real. For dualists, vyavahara and paramartha, samsara, moksha are both duality and difference. Therefore dualism is delusional. Advaitin’s vision alone is not flawed.
There is a complete concordance of Vedavyasa for this statement of Shankara. In Veda Vyasa’s literature on countless occasions the perception of bheda, difference, is said to be delusion, moha darshan. Here are just a few examples from that corpus:
Bhagavatam: 11.23.49
देहं मनोमात्रमिमं गृहीत्वा
ममाहमित्यन्धधियो मनुष्या: ।
एषोऽहमन्योऽयमिति भ्रमेण
दुरन्तपारे तमसि भ्रमन्ति ॥ ४९ ॥
It is taught that knowing this self-conceived body as I, and knowing the other as different, one becomes deluded in this darkness of ignorance.
विष्णुपुराणम्/प्रथमांशः/अध्यायः १४
https://sa.wikisource.org/s/1sns
शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः ।
तमात्मरूपिणं देव नतास्म पुरुषोत्तमम् ॥ १,१४.३७ ॥
अविकारमजं शुद्धं निर्गुणं यन्निरजनम् ।
नताः स्म तत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥ १,१४.३८ ॥
श्रीमद्भागवतपुराणम्/स्कन्धः ३/अध्यायः ३२
https://sa.wikisource.org/s/e6k
ज्ञानमेकं पराचीनैः इन्द्रियैर्ब्रह्म निर्गुणम् ।
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८ ॥
Brahman, Nirguna, the Pure Consciousness, appears to the senses turned outwards as illusory objects such as sound, form..
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २२
https://sa.wikisource.org/s/i5q
मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान्।
म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुतः ४६।
Atman, which is really deathless, has fallen into the cycle of birth and death due to delusion.
शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ४३
https://sa.wikisource.org/s/y95
शिवःशिवःशिवश्चैव नान्यदस्तीति किंचन।।
भ्रान्त्या नानास्वरूपो हि भासते शङ्करस्सदा ।।१५।।
In truth, there is only Shiva Tattva. There is nothing other than that. The same principle is illusory in many appearances.
यथा समुद्रो मृच्चैव सुवर्णमथवा पुनः ।।
उपाधितो हि नानात्वं लभते शंकरस्तथा ।। १६ ।।
Be it ocean, clay, gold, or only by adjuncts, upadhi, appear variously as the river, pond, pots and ornaments.
कार्यकारणयोर्भेदो वस्तुतो न प्रवर्तते ।।
केवलं भ्रान्तिबुद्ध्यैव तदाभावे स नश्यति ।। १७ ।।
There is actually no difference between effect and cause. Their appearing different is delusional.
लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २५६
https://sa.wikisource.org/s/1z7e
क्षरधर्मान् समासाद्याऽज्ञानदशाऽभिभावितः ।
क्षरात्मा स्व इति भ्रान्तिं प्राप्तः प्रसूयते ततः ।। ४ ।।
अहं बालो नरो नारी बाह्यशब्दैर्विबृंहितः ।
शुक्ललोहितकृष्णार्थभानभ्रान्तिप्रमीलितः ।। ५ ।।
संकीर्णकल्पनां प्राप्तः सार्थसंगैर्जडीकृतः ।
कृशः स्थूलो दुःखी सुखी ममाऽहंत्वंप्रबोधितः ।। ६ ।।
कर्मपाशायुष्यरज्जुबन्धितश्चाऽवशीकृतः ।
प्राणकोष्ठलिकाग्रन्थिग्रथितश्चाऽविनाशितः ।। ७ ।।
मायातापपरिषेकशोकितश्च दृढीकृतः ।
षाट्कौशिकरसैर्लिप्तस्तत्रैव च कृतासनः ।। ८ ।।
Bondage is due to delusion. Knowing that which is not oneself as the self and considering body-attributes to be one’s own is due to delusion.
लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २५१
https://sa.wikisource.org/s/1z7a
भ्रान्तिं मोहं ममकारभेदज्ञानान्निवर्तयेत् ।
याथार्थ्यज्ञानलाभेन विपर्यदादिकं त्यजेत् ।।६ १ ।।
Delusion. Moha, is the cause of perception of difference, bheda. Liberation through right knowledge.
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३८
https://sa.wikisource.org/s/uku
य ईक्षिताहंरहितोऽप्यसत्सतोः
स्वतेजसापास्ततमोभिदाभ्रमः ।
The illusion of difference is called tamas and is overcome by the knowledge of the Supreme Lord.
स्वमाययाऽऽत्मन् रचितैस्तदीक्षया
प्राणाक्षधीभिः सदनेष्वभीयते ॥ ११ ॥
श्रीमद्भागवतपुराणम्/स्कन्धः १/अध्यायः ९
https://sa.wikisource.org/s/e2h
तमिममहमजं शरीरभाजां
हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधार्कमेकं
समधिगतोऽस्मि विधूतभेदमोहः ॥ ४२ ॥
Bhishma gave up his perception of bheda, difference, in his last days.
https://bhagavatam.in/11/28/4#gsc.tab=0
किं भद्रं किमभद्रं वा, द्वैतस्यावस्तुनः कियत् ।
वाचोदितं तदनृतं, मनसा ध्यातमेव च ॥४॥
Dvaita is avastu, not a truly existent thing. What is said by the word and what is conceived by the mind is not the truth.
In this chapter of the Vayupurana, Vedavyasa’s advocacy of Advaita doctrine as that which is authenticated by the Vedas themselves as ‘You have done is right’:
वायुपुराणम्/उत्तरार्धम्/अध्यायः ४२
https://sa.wikisource.org/s/5p5
प्रपञ्चस्यापि मिथ्यात्वे ब्रह्मत्वे वा विधीतरौ।
न मृषारागविषयौ तत्सङ्कोचविधिक्षयौ ।। ४२.९२ ।।
अतो लोकहितैर्नूनं परमार्थनिरूपणे।
(Vidhi-pratishedha Shastra, the do’s and don’ts enjoined/prohibited by the scripture is not absolutely real)
स्वोक्ताः स्वर्गादिविषयाः नश्वरा इति निन्दिताः ।। ४२.९३ ।।
अधिकारिविभेदेन कर्मज्ञानोपदेशतः।
(Determining different candidates for Karma, action, and jnana, knowledge, in Advaita)
त्रातं सर्वं जगन्नूनं शब्दब्रह्मात्ममूर्त्तिभिः ।। ४२.९४ ।।
**अध्यस्तं सर्पवद्यत्र विश्वमेतत्प्रकाशते।
विश्वस्मिन्नपि चान्वेति निर्विकारश्च रज्जुवत् **।। ४२.३० ।। (rope-snake)
The world is an illusion.
सम्यग्विचारितं यद्वत्फेनोर्मिबुद्बुदोदकम्।
तथा विचारितं ब्रह्म विश्वस्मान्न पृथग्भवेत् ।। ४२.३१ ।।
सर्वं ब्रह्मैव नानात्वं नास्तीति निगमा जगुः।
(Shruti passages: Neha Nanasti Kinchana (there is no multiplicity) Brahmaivedam Sarvam (All this is verily Brahman)
यदज्ञानाज्जगद्भाति यस्मिन् ज्ञाते जगन्न हि ।। ४२.३४ ।।
असत्यं यज्जडं दुःखमवस्त्विति निरूपितम्।
विपरीतमतो यद्वै सच्चिदानन्दमूर्त्तिकम् ।। ४२.३५ ।।
Due to the ignorance of Brahman, the substratum, this world appears and when Brahman is known, the world does not actually exist. Satchidananda Brahma is distinct from the world.
रज्जावहिर्मरौ वारि नीलिमा गगने यथा।
(The world is illusion, born of ignorance: snake in rope, water in mirage, blueness in sky)
असद्विश्वमिदं भाति यस्मिन्नज्ञानकल्पितम् ।। ४२.३९ ।।
A world that is not true seems true. The world appears in Brahman through ignorance.
ब्रह्माण्डं चित्रमतुलं यस्मिन् भित्ताविवार्पितम् ।। ४२.४१ ।।
(The world is seen in Brahman like a painting on a wall)
जीवेश्वरब्रह्मभेदो निरस्तः सूत्रनिर्णये।
In the Brahmasutras the difference between Jiva and Ishvara is rejected by use of sruti and yukti).
The world is illusory, Brahmaikatva (non difference between jiva and Brahman), Brahman alone Exists, Brahma is jiva, Ishvara appearing as the world, illustrations for illusoriness like rope-snake, Brahma Nirguna, formlessness, Brahmaikya identity-knowledge, etc., the same concepts as in Shankara’s Advaita Darshan are seen very much in Vedavyasa literature.
There are many more illustrations in Vedavyasa’s works. This article has been concluded to avoid it becoming too long.
Shankaracharya’s statement that dvaita darshana (perception of duality) is illusory, ignorance-born, is illustrated by Vedavyasa.
Om
This article is available in PDF format here:
https://tinyurl.com/yckhcpyh