Bhasma Tripundra, Urdhvapundra, etc. details: Devi Bhagavatam
Here are links for various chapters of the Devi Bhagavatam where Bhasma Tripundra dharana is explained in very great detail. There are details of the source of bhasma, the various Varnas/Ashramas that have to don the bhasma, mantras to be chanted, etc. There is also mention of Urdhva Pundra dharanam, methods, etc. The adhyatmika aspects of pundra dharanam are also detailed. The tapta mudhra dharana nindaa too is found here. Mention of all devata-s, their consorts too, donning the Bhasma Tripundra is also stated. The Vedic base of Bhasma tripundra too is stated. The entire discourse is by Narayana (to Narada). The shlokas are quite simple and those who need the translation may look for them on the internet.
https://sa.wikisource.org/s/hsr taptamudra dharana nindaa
https://sa.wikisource.org/s/hsq Bhasma snana mahatmyam
https://sa.wikisource.org/s/hsp Bhasma tripundra mahatmyam
https://sa.wikisource.org/s/hso Here the foll verse occurs:
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ॥ १७ ॥
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ।
आदाय भसितं शुद्धमग्निहोत्रसमुद्भवम् ॥ ३० ॥
ईशानेन तु मन्त्रेण स्वमूर्धनि विनिक्षिपेत् ।
तत आदाय तद्भस्म मुखे च पुरुषेण तु ॥ ३१ ॥
अघोराख्येण हृदये गुह्ये वामाह्वयेन च ।
सद्योजाताभिधानेन भस्म पादद्वये क्षिपेत् ॥ ३२ ॥
सर्वाङ्गं प्रणवेनैव मन्त्रेणोद्धूलनं ततः ।
एतदाग्नेयकं स्नानमुदितं परमर्षिभिः ॥ ३३ ॥
सर्वकर्मसमृद्ध्यर्थं कुर्यादादाविदं बुधः ।
ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथाविधि ॥ ३४ ॥
तिर्यक्त्रिपुण्ड्रं विधिना ललाटे हृदये गले ।
पञ्चभिर्ब्रह्मभिर्वापि कृतेन भसितेन च ॥ ३५ ॥
घृतमेतत्त्रिपुण्ड्रं स्यात्सर्वकर्मसु पावनम् ।
समाप्नोति परं ब्रह्म यतो नावर्तते पुनः ।
स पङ्क्तिपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि ॥ ४०
Om Tat Sat
Leave a Reply