Posted by: adbhutam | January 5, 2017

‘ŚATARUDRIYAM’ IN THE MAHĀBHĀRATA

The Śatarudriyam in the Mahābhārata

In the Drona parva of MB the Śatarudriyam is stated to be the vedic listing of Rudra’s innumerous names, thereby proving that Veda Vyasa considers that according to the Veda, the Śatarudriyam is all about Śiva alone and not any other deity.  It is a dialogue between Veda Vyasa and Arjuna:

 

07173079a वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम्

07173079c नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः

Again, the identification of the Śatarudriyam with Śiva alone and not any other deity is made clear by Veda Vyasa:

 

07173101c देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्

07173102a सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम्

07173102c सर्वपापप्रशमनं सर्वदुःखभयापहम्

07173103a चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा

07173103c विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते

 

 

07173032a महोदरं महाकायं द्वीपिचर्मनिवासिनम्

07173032c लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम्  [Vyuptakeśa]

07173033a त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम्

07173033c पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम्

07173033e प्रपद्ये शरणं देवं शरण्यं चीरवाससम्

 

07173022c हरिकेशाय मुण्डाय कृशायोत्तरणाय च

07173023a भास्कराय सुतीर्थाय देवदेवाय रंहसे

 

07173012a तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः

07173012c वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः  [Here the reference is to the Rudra gaṇa-s’ appearance]

 

Here is a bunch of verses from the Drona parvan where a number of names from the śatarudriyam are found, all of them in praise of and in reference to Śiva only and not any other deity. The following portions of the MB are simply a paraphrase of the very Śatarudriyam mantras making it unmistakably clear that no other deity is addressed by this vedic hymn:

07173019a ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम्

07173019c इह लोके सुखं प्राप्य ते यान्ति परमां गतिम्

07173020a नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा

07173020c रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे

07173021a कपर्दिने करालाय हर्यक्ष्णे वरदाय च

07173021c याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च [avyaktakeśa looks like a synonym for ‘vyupta-keśa’ found in the śrīrudram]

07173022a काम्याय हरिनेत्राय स्थाणवे पुरुषाय च

07173022c हरिकेशाय मुण्डाय कृशायोत्तरणाय च

07173023a भास्कराय सुतीर्थाय देवदेवाय रंहसे

07173023c बहुरूपाय शर्वाय प्रियाय प्रियवाससे

07173024a उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे

07173024c गिरिशाय प्रशान्ताय पतये चीरवाससे

07173025a हिरण्यबाहवे चैव उग्राय पतये दिशाम् [diśām cha pataye]

07173025c पर्जन्यपतये चैव भूतानां पतये नमः

07173026a वृक्षाणां पतये चैव अपां च पतये तथा

07173026c वृक्षैरावृतकायाय सेनान्ये मध्यमाय

07173027a स्रुवहस्ताय देवाय धन्विने भार्गवाय च

07173027c बहुरूपाय विश्वस्य पतये चीरवाससे

07173028a सहस्रशिरसे चैव सहस्रनयनाय च

07173028c सहस्रबाहवे चैव सहस्रचरणाय च

07173029a शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम्

07173029c उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम्

07173029e प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्

07173030a कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम्

07173030c वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम्

07173031a वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम्

07173031c वृषायुधं वृषशरं वृषभूतं महेश्वरम्

07173032a महोदरं महाकायं द्वीपिचर्मनिवासिनम्

07173032c लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम्

07173033a त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम्

07173033c पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम्

07173033e प्रपद्ये शरणं देवं शरण्यं चीरवाससम्

07173034a नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा

07173034c सुवाससे नमो नित्यं सुव्रताय सुधन्विने

07173035a स्रुवहस्ताय देवाय सुखधन्वाय धन्विने

07173035c धन्वन्तराय धनुषे धन्वाचार्याय धन्विने

07173036a उग्रायुधाय देवाय नमः सुरवराय च

07173036c नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने

07173037a नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने

07173037c नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः

07173038a वनस्पतीनां पतये नराणां पतये नमः   [vṛkṣāṇām pataye namaḥ]

07173038c अपां च पतये नित्यं यज्ञानां पतये नमः

07173039a पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च

07173039c नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः

07173040a कर्माणि चैव दिव्यानि महादेवस्य धीमतः

07173040c तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम्

07173041a न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः

07173041c सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः

07173042a विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा

 

Some more Rudra mantra words here:

 

07173095a ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः

07173095c आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते

07173096a तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः

07173096c भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते

07173097a ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया

07173097c यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः

07173098a यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्

07173098c मांसशोणितमज्जादो यत्ततो रुद्र उच्यते

07173099a एष देवो महादेवो योऽसौ पार्थ तवाग्रतः

07173099c संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक्

07173100a एष वै भगवान्देवः संग्रामे याति तेऽग्रतः

07173100c येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः

07173101a धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संज्ञितम्

07173101c देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्

07173102a सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम्

07173102c सर्वपापप्रशमनं सर्वदुःखभयापहम्

07173103a चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा

07173103c विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते

07173104a चरितं महात्मनो दिव्यं सांग्रामिकमिदं शुभम्

07173104c पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः

07173105a भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा

07173105c वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः

07173106a गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः

07173106c यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः

 

Here is Krishna and Arjuna in the Pāśupata weapon episode, praising Rudra with the śatarudriyam:

07057070c तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम्

07057071a गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम्

07057071c अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम्

 

 

In the 13th, Anuśāsanaparvan of the MB are these references:

13014159a सामवेदश्च वेदानां यजुषां शतरुद्रियम्  [Upamanyu says: You are the śatarudriyam among the Yajurvedic portions.]

Deva-s, including Narayana, praising Shiva with distinct portions of the Veda and Indra praises Rudra with the śatarudriyam:

13014146c अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा

13014147a ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन्

13014147c ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा

13014147e गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम्

13014148a ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः

13145003  वासुदेव उवाच

13145003a हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने

13145003c यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः

13145004a प्रयतः प्रातरुत्थाय यदधीये विशां पते

13145004c प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु

 

Vāsudeva continues:

13145020c ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः

13145021a जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः  [the devas chanted the śatarudriyam in praise of śiva – a narration of the episode ofdakshya yajna by viṣṇu to yudhiṣṭhira]

 

Vāsudeva says:

13146021a तस्य घोराणि रूपाणि दीप्तानि च बहूनि च

13146021c लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः

13146022a नामधेयानि वेदेषु बहून्यस्य यथार्थतः

13146022c निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा

13146023a वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्

Thus, we have from this bunch of references from the Mahabharata, in the words of Vedavyāsa himself, Vāsudeva, Krishna, Arjuna and Upamanyu that according to the Veda the śatarudriyam is a hymn addressed to Rudra only and not any other deity.

 

The desperate attempts of vaiṣṇava-s in forcibly converting the Srirudram into a hymn of Narasimha is only laughable.

http://narayanastra.blogspot.in/p/blog-page_8197.html
The greatest damage to such a forcibly concocted commentary comes not from any non-vaiṣṇava but from its very authors alone. The boycott of the names of this great vedic hymn is clear from the vaiṣṇavas of the Ramanuja following shunning these names like poison, an untouchable, when it comes to naming their children, etc. with these names ‘śiva, śankara, bhava, giriśa, paśupati, nīlagrīva, śarva, rudra, etc.’ which are however found commonly in advaitins, Śankarāchārya’s being the most prominent. They know at the bottom of their hearts that any of the distinct names of Śiva is bound to invoke the memory of Śiva alone and not Narasimha or any form of Vishnu, which is completely unpalatable for them.

 

It is clear from this that their attempts at such commentaries is only bigoted and nothing more and definitely not with a respect or regard to that vedic hymn. In any case, there are innumerable evidences from the Veda, Upaniṣads and the Mahabharata and other puraṇa-s for the unambiguous identification of the śatarudriyam with Śiva only. Therefore such forced commentaries are straightaway veda-smṛti-vedavyāsa and even vāsudevavachana viruddha.

 

Om Tat Sat

 


Responses

  1. It’s only a matter of time before these over eager bloggers shun Narasimha.

    http://vedarahasya.net/nrisimha.htm

    Narasimha Tapaniya Upanishad describes Narasimha as Shankara, Neelalohita, Pinaki, Pashupati and Umapati.


Leave a reply to Arun Subramaniyan Cancel reply

Categories