In this chapter Ashtanga yoga is explained, the six chakras are mentioned, the Sadhana path is stated, and the fruit thereof is taught as Jiva-Brahma aikya, identity.
देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ३५
https://sa.wikisource.org/s/itb
श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम्
हिमालय उवाच
योगं वद महेशानि साङ्गं संवित्प्रदायकम् ।
कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ १ ॥
श्रीदेव्युवाच
न योगो नभसः पृष्ठे न भूमौ न रसातले ।
ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ २ ॥
The experts of Yoga Shastra say that Jiva-Brahma-aikya is what Yoga means.
विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग ।
चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ २७ ॥
The subjects covered in this chapter, the method of yoga, are those in vogue in Advaita.
Om
Leave a Reply