Brahma’s stuti of Vishnu in this chapter:
This is a description of the deity of Puri Jagannath Kshetra
https://sa.wikisource.org/s/h4d
।। ब्रह्मोवाच ।। ।।
नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमोनमः ।।
अहं त्वं त्वमहं सर्वं जगदेतच्चराचरम् ।। १५ ।।
Obeisance to me, to you. I am you, you are me. This whole world of moving and unmoving..
महदादि जगत्सर्वं मायाविलसितं तव ।।
अध्यस्तं त्वयि विश्वात्मंस्त्वयैव परिणामितम् ।। १६ ।।
All this world is your magical manifestation. It is superimposed in you.
यदेतदखिलाभासं तद्वदज्ञानसंभवम् ।।
ज्ञाते त्वयि विलीयेत रज्जुसर्पादिबोधवत् ।। १७ ।।
The whole world is an illusion. This is due to ignorance. Knowing your form, it becomes absorbed like a snake in a rope.
अनिर्वक्तव्यमेवेदं सत्त्वात्सत्त्वविवेकतः ।।
अद्वितीय जगद्भास स्वप्रकाश नमोऽस्तु ते ।। १८ ।।
This world is inexplicable. (This is stated in Advaita alone). Thou alone art, Thou art the apparent world, Thou art self-luminous.
विषयानंदमखिलं सहजानंदरूपिणः ।
अंशं तवोपजीवंति येन जीवंति जंतवः ।। १९ ।।
निष्प्रपंच निराकार निर्विकार निराश्रय ।।
स्थूलसूक्ष्माणुमहिमन्स्थौल्यसूक्ष्मविवर्जित ।। 2.2.27.२० ।।
The world is not in you. You are Nirvikara, not gross not subtle. This is a paraphrase of the Upanishad ‘Asthulmananvahrasvamdirgham’ (Br. U. 3. 8. 8 ).
परमार्थस्वरूपाय नमस्ते परहेतवे ।।
You are Paramartha Swarupa. (As opposed to the vyavaharika world/jivas.)
त्वयैवाहं पृथग्लीलाभेदाद्भिन्नः कृपांबुधे ।।
The difference between us is not real.
शय्या त्वं शयिता ह्येष छाद्यः संछादको भवान् ।।
यो वै विष्णुः स वै रामो यो रामः कृष्ण एव सः ।। 2.2.27.५० ।।
The ananta shayana bed of the Lord, and you who lie therein are non different. Vishnu is Balarama, Balarama is Krishna.
युवयोरंतरं नास्ति प्रसीद त्वं जगन्मय ।।
इति स्तवांते बलिनं प्रणम्य परमेश्वरम् ।। ५१ ।
After saying Krishna and Balarama are non-different, he praises Subhadra, Krishna’s sister:
ईश्वरीं जगतां द्रष्टुं सुभद्रास्यन्दनं ययौ ।।
जय देवि जगन्मातः प्रसीद परमेश्वरि ।। ५२ ।।
Subhadra is praised as Jagadishwari Jaganmata Parameshwari.
कार्यकारणकर्त्री त्वं सर्वशक्त्यै नमोऽस्तु ते ।।
सर्वस्य हृदि संविष्टे ज्ञानमोहात्मिके सदा ।। ५३ ।।
कैवल्यमुक्तिदे भद्रे त्वां नमामि सुरारणिम्।।
देवि त्वं विष्णुमायासि मोहयन्ती चराचरम्।। ५४ ।।
You are the giver of Kaivalya Mukti. You are Vishnumaya.
हृत्पद्मासनसंस्थासि विष्णुभावानुसारिणी।।
त्वमेव लक्ष्मीर्गौरी च शची कात्यायनी तथा ।।५५।।
You are Lakshmi, Gauri, Shachi (Indra’s consoprt), Katyayani. Which means that Vishnumaya is Krishna’s sister, that Maya is also Krishna’s wife. This is also found in Vishnu Purana. Prakriti is Krishna’s mother, and also his wife.
यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ।।
तस्य सर्वस्य शक्तिस्त्वं स्तोतुं त्वां कस्तु शक्तिमान् ।। ।।५६।।
जय भद्रे सुभद्रे त्वं सर्वेषां भद्रदायिनि ।।
भद्राभद्रस्वरूपे त्वं भद्रकालि नमोऽस्तु ते।।५७।।
त्वं माता जगतां देवि पिता नारायणो हि सः।।
स्त्रीरूपं त्वं सर्वमेव पुंरूपो जगदीश्वरः ।। ५८ ।।
You are the mother of the world, Narayana is the father. All female form is your form, all male form is Narayana.
युवयोर्न हि भेदोऽस्ति नास्त्यन्यत्परमेव हि ।।
यथा वयं नियुक्ता हि त्वया वै विष्णुमायया ।। ५९ ।।
There is no difference between you two.
निदेशकारिणो नित्यं भ्रमामः परमेश्वरि ।।
वृत्तिः प्रवृत्तिः परमा क्षुधा निद्रा त्वमेव च ।। 2.2.27.६० ।।
आशा त्वमाशापूर्णा च सर्वाशा परिपूरिका।।
मुक्तिहेतुस्त्वमेवेशि बंधहेतुस्त्वमेह हि।। ६१।।
Maya is the cause of liberation and bondage. This premise is accepted in Advaita. This is also the case in Bhagavata.
वपुष्मंतं जगन्नाथं प्रत्यक्षं ब्रह्मरूपिणम् ।।
इन्द्रद्युम्नप्रसादेन जीवन्मुक्तत्वमाप्नुवन् ।। ७७ ।।
There is also mention of Jivanmukti
Thus many topics which are admitted only in Advaita are covered in this chapter. Not only here, Advaita is advocated in many Puranas like Garuda Purana, Padma Purana, Bhagavata etc.
Om Tat Sat
This chapter advocates the non-difference between Krishna, Balarama and Subhadra.
Leave a Reply