Posted by: adbhutam | December 31, 2022

Vishnutva Rudratva Brahmatva.. How can these be achieved?

Vishnutva Rudratva Brahmatva.. How can these be achieved?

In the Mahabharata and various Puranas there is mention of the three forms of Trimurtis and how they can be attained.

Mahabharata: https://sanskritdocuments.org/…/mahabharata-k-13-sa.html

It is said that the devotees can get the positions of Brahma, Vishnu and Indra when Rudra is pleased:

ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह।

त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति 13-49-65

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १७४

https://sa.wikisource.org/s/muf

सूर्यस्तुतिवर्णनम्

।। ।। अरुण उवाच ।। ।।

पूजयित्वा रविं भक्त्या ब्रह्मा बह्मत्वमागतः ।।

विष्णुत्वं चापि देवेशो विष्षुराप तदर्चनात् ।। १ ।।

शंकरोऽपि जगन्नाथः पूजयित्वा दिवाकरम् ।।

महादेवत्वमगमत्तत्प्रसादात्खगाधिप ।। २ ।।

Brahma Vishnu Rudra worshiped Surya and attained their respective positions – Bhavishya Purana.

देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १८

https://sa.wikisource.org/s/hsu

श्रीनारायण उवाच

मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः ॥ २५ ॥

कोटिसङ्‌ख्यैः पूजया तु जायते स चतुर्मुखः ।

दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने ॥ २६ ॥

विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् ।

विष्णुनैतद्‌व्रतं पूर्वं कृतं स्वपदलब्धये ॥ २७ ॥

शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्‌ध्रुवम् ।

व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्‍नतः ॥ २८ ॥

Sri Narayana said: Vishnu and Brahma obtained their positions by worshiping Devi with unique flowers – Devi Bhagavata Purana.

न शिवोपासना नित्या न विष्णूपासना तथा ।

नित्योपास्तिः परा देव्या नित्या श्रुत्यैव चोदिता ॥ ६६ ॥

किं मया बहु वक्तव्यं स्थाने संशयवर्जिते ।

सेवनीयं पदाम्भोजं भगवत्या निरन्तरम् ॥ ६७ ॥

नातः परतरं किञ्चिदधिकं जगतीतले ।

सेवनीया परा देवी निर्गुणा सगुणाथवा ॥ ६८ ॥

Narayana said: Neither Shiva worship nor Vishnu worship is permanent; Devi worship is the supreme. Devi Bhagavata Purana.

ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०६

https://sa.wikisource.org/s/129l

श्रीमहेश्वर उवाच

ब्रह्मत्वं चैव रुद्रत्वं विष्णुत्वं च परं पदम् ।।

अतोऽनिर्वचनीयानि वाञ्छनीयानि सन्ति वा ।। २३ ।।

सर्वाण्येतानि सर्वेश कथितानि च यानि च ।।

तव भक्तिकलांशस्य कलां नार्हन्ति षोडशीम् ।। २४ ।।

Brahma Rudra Vishnu Paramapada positions – All these are insignificant compared to Vishnu Bhakti – said Shiva in the Brahma vaivarta Purana.

भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०६६

https://sa.wikisource.org/s/jma

अहेतुरपि सर्वात्मा जायते परमेश्वरः । । 1.66.८०

प्रधानपुरुषत्वं च तथैवेश्वरलीलया ।

समुपैति ततश्चैवं ब्रह्मत्वं छन्दतः प्रभुः । । ८१

ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये ।

रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुते रविः । । ८२

Brahma said: Surya himself has manifested as the Trimurtis – Bhavishya Purana.

भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १०

https://sa.wikisource.org/s/qf9

शतरोपी च ब्रह्मत्वं विष्णुत्वं च सहस्रके ।। ५६ ।।

Growing a hundred saplings of a particular tree leads to Brahma post, and growing a thousand saplings leads to Vishnu post.

लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०१२

https://sa.wikisource.org/s/2f19

नारायणीत्वं शक्तित्वं व्रजन्ति कृष्णसेविकाः ।

विष्णुत्वं च नरत्वं च व्रजन्ति कृष्णसेवकाः ।। १ ०४।।

एवं श्रीकृष्णयोगोऽयं मातस्ते कथितो मया ।

Women who serve Krishna attain Narayani’s post and Shakti form. Men who serve Krishna attain Vishnu’s post: Lakshminarayana Samhita.

गरुडपुराणम्/आचारकाण्डः/अध्यायः १५

https://sa.wikisource.org/s/57j

इति नामसहस्त्रं ते वृषभध्वज कीर्त्तितम् ॥

देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ 15.159 ॥

पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ॥

वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ 15.160 ॥

In the Garuda Purana it is said that a Brahmin who recites Vishnu sahasra nama attains Vishnu status.

स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०३

https://sa.wikisource.org/s/fdd

भगवानुवाच

शैलादे – – – – ६- तव तुष्टोस्मि साम्बिकः ।

यं त्वद्य वृणुषे कामं सर्वं तं प्रददामि ते ।।१३ ।।

ब्रह्मत्वमथ७ विष्णुत्वमिन्द्रत्वमथवान्यताम्८ ।

आदित्यो भव रुद्रो वा ब्रूहि किं करवाणि ते ।।१४।।

Skanda Purana:

Pleased with Nandi’s devotion, Shiva offers him boons: Ask whether you want Brahmatva, Vishnutva, Indratva, or something else – Aditya or Rudra.

Nandi replied: I don’t want Brahmatva Vishnutva Indratva, I want to be near you as one of your servants.

न मे देवाधिपत्येन ब्रह्मत्वेनापि वा पुनः ।।४६।।

न विष्णुत्वेन देवेश न इन्द्रत्वेन भूतप ।

इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् ।।४७। ।

नित्यं२७ त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् ।

द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः ।।४८।।

Thus, in the Mahabharata and different Puranas, the status of the Trimurti-s has been mentioned.

Om


Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

Categories

%d bloggers like this: