Posted by: adbhutam | November 25, 2022

The Garudapurana clarifies on a Bhagavata statement

In the Bhagavata the knowledge required for liberation is stated as follows:

https://sa.wikisource.org/s/ttx

सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।

वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥ 12.13.12

It is said that knowledge of the Identity of Brahman and Atman leads to liberation called Kaivalya. We can easily understand the meaning of the word Brahmatmaikatvalakshanam here. However, looking at the words of this verse in the Garuda Purana, we can conclude that this is the meaning of the Bhagavata saying:

गरुडपुराणम्/आचारकाण्डः/अध्यायः २३५

https://sa.wikisource.org/s/8cz

ब्रह्मात्मनोर्यदैकत्वं स योगश्चोत्तमोत्तमः ।

बाह्यरूपैर्न मुक्तिस्तु चान्तस्थैः स्याद्यमादिभिः ॥ १,२३५.५३ ॥

Here the knowledge of unity between Brahma and Atma is stated. This knowledge is the fruit of the best yoga.

And in that Bhagavata sloka it says that the Atman is ‘without-a-second, adviteeya. The Garuda Purana also translates this saying as:

पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ।

मनः सङ्कल्परहितमिन्द्रियार्थान्न चिन्तयेत् ॥ १,२३५.३३ ॥

In samadhi the yogi realizes the dvaita-free Brahman.

So we get this clarification in the Garuda Purana for those two words ‘Brahmatmaikatvalakshanam’ and ‘vastu advaiteeyam’ which are the essence of that very important verse of Bhagavata.

The Advaita proposition elaborated in several chapters of the Garuda Purana can be seen from this Kannada article:

Even a perusal of the Sanskrit verses in the above article will give an understanding of their purport.

Om Tat Sat


Responses

  1. Very rightly stated mahodaya!

    श्रीभगवानुवाच।

    आत्मज्ञानं प्रवक्ष्यामि शृणु नारद तत्त्वतः।
    अद्वैतं साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता॥ १,२३६.१

    • https://sa.wikisource.org/wiki/गरुडपुराणम्/आचारकाण्डः/अध्यायः_२३६

      The concluding chapters of गारुडम् (गरुडमहापुराणम्) have taught अद्वैतम् only.

      That’s the reason why सम्प्रदायविदाचार्याः like अमलानन्दादयः have stated पुराणानाम् अद्वैतपरत्वम्…

      Great!

      ओन्नमश्शिवाय​। 🙏🏼

      • Yes, very true.

  2. जीवात्मनः परस्यापि यदैक्य मुभयोरपि।
    समादिस्सतु विज्ञेय (8) स्साध्वर्थानां प्रसाधकः।। 5.17 ।।
    (8.स्सर्वार्धानां)

    ध्यानप्रकारः *

    अहमेव परंब्रह्म तदिति ध्यानमास्थितः।
    स्थाणुभूतो दृढश्शश्वद्विषया न्नावबुध्यते।। 5.18 ।।
    यथा बाह्यजलं वारां प्रविष्टं निश्चलं निधिम्।
    चलस्वभावं त्यजति तथाजीवः प्रलीयते।। 5.19 ।।
    परमात्मनि वैकुण्ठे समाधिस्थस्य योगिनः।

    ~इति श्री पाञ्चरात्रे पाद्मसंहितायां
    योगपदे योगलक्षणं नाम
    पञ्चमोऽध्यायः

    • Thanks for this very valuable reference.


Leave a comment

Categories