Posted by: adbhutam | June 17, 2022

The Vedantic Abhilasha-ashTakam in the Skanda puranam

स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०१०
https://sa.wikisource.org/s/fun

Here is an English translation:
https://www.shastras.com/shiva-stotras/santhathi-abhilasha-ashtakam/

विश्वानर उवाच ।। ।।

एक ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नानास्ति किंचित् ।।
एको रुद्रो न द्वितीयोवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ।। २६ ।।

Here we find some unmistakable references to some Upanishadic passages.
एक ब्रह्मैवाद्वितीयं is a reference to the popular Chandogya 6.2.1 passage: सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।

नेह नानास्ति किंचित् – Brihadaranyaka Upanishad ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४ । ४ । १९)

एको रुद्रो न द्वितीयोवतस्थे – Shvetashvataropanishad: एको हि रुद्रो न द्वितीयाय तस्थुर्य 3.2

एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेष्वेकरूपोऽस्य रूपः ।।
यद्वत्प्रत्यप्स्वर्क एकोप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये ।।२७।।

नानारूपेष्वेकरूपोऽस्य – Kathopanishad 2.5.12 एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।

‘एको देवो बहुधा सन्निविष्टः’ (तै. आ. ३ । १४ । १) ‘एकः सन्बहुधा विचार’ (तै. आ. ३ । ११ । १) ‘त्वमेकोऽसि बहूननुप्रविष्टः’ (तै. आ. ३ । १४ । १३) ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा’ (श्वे. ६ । ११)

रज्जौ सर्पः शुक्तिकायां च रूप्यं नैरःपूरस्तन्मृगाख्ये मरीचौ ।।
यद्वत्तद्वद्विष्वगेष प्रपंचो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम् ।। २८ ।।

The three analogies: snake in a rope, silver in shell and water in mirage – when the knowledge of the Supreme arises, the world will be known to be a superimposition.

यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति । Gita bhashya 4.24 shell-silver.

न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः क्वचिदुपलभ्यन्ते केनचित् । Mandukya karika bhashya: 1.6 There is no superimpostion without a substratum.

A few years ago, there was a seminar on Buddhism, organised jointly by the Maha Bodhi Society and the Karnataka Sanskrit University, at the Institute of World Culture, B.P. Wadia Road, Basavanagudi, Bangalore. Speaking at the seminar, senior scholar Dr. D. Prahladachar (who is now the head of the Vyasraja Matha) observed: “Both Buddhists and Advaitins admit the mithyatva of the world. The Advaitins say the substraturm of the world, which is but a superimposition, is Brahman as propounded by Vedanta. Buddhists do not admit any eternal substratum.”

तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ।।
पुष्पे गंधो दुग्धमध्येपि सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये ।। २९ ।।

शब्दं गृण्हासि अश्रवाः त्वं हि जिघ्रेः अघ्राणः त्वं व्यंघ्रिः आयासि दूरात् ।
व्यक्षः पश्येः त्वं रसज्ञोऽपि अजिह्वः कः त्वां सम्यक् वेत्ति अतः त्वां प्रपद्ये ॥ 30॥

नो वेदस्त्वामीश साक्षाद्धि वेदनो वा विष्णुर्नो विधाताऽखिलस्य ।।
नो योगींद्रा नेंद्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ।। ३१ ।।
नो ते गोत्रं नेश जन्मापि नाख्यानो वा रूपं नैव शीलं न देशः ।।
इत्थंभूतोपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ।। ३२ ।।
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशांतः ।।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किंनास्यतस्त्वां नतोस्मि ।। ३३ ।।

Here we see the Shvetashvataropanishat 4.3 paraphrased: त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं –

त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः॥

Thou art the woman and Thou the man; Thou art a boy and again a young virgin; Thou art yonder worn and aged man that walkest bent with thy staff. Lo, Thou becomest born and the world is full of thy faces.

With this verse, the Abhilasha-ashTakam is over. The rest of the following verses is the signing off of the event in the Skanda Puranam:

स्तुत्वेति भूमौ निपपात विप्रः स दंडवद्यावदतीव हृष्टः ।।
तावत्स बालोखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ।। ३४ ।।
तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ।।
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ।। ३५ ।।
सर्वांतरात्मा भगवान्सर्वः सर्वप्रदो भवान् ।।
याच्ञां प्रतिनियुंक्ते मां किमीशो दैन्यकारिणीम् ।। ३६ ।।
इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ।।
शुचेः शुचिव्रतस्याशु शुचिस्मित्वाब्रवीच्छिशुः ।। ३७ ।।

बाल उवाच ।।

त्वया शुचे शुचिष्मत्यां योभिलाषः कृतो हृदि ।।
अचिरेणैवकालेन स भविष्यत्यसंशयः ।। ३८ ।।
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ।। ३९ ।।
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।।
अब्दं त्रिकालपठनात्कामदं शिवसंनिधौ ।। 4.1.10.१४० ।।
एतत्स्तोत्रस्य पठनं पुत्र पौत्र धनप्रदम् ।।
सर्वशांतिकरं चापि सर्वापत्परिनाशनम् ।। ४१ ।।
स्वर्गापवर्ग संपत्तिकारकं नात्र संशयः ।।
प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांभवम् ।। ४२ ।।
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ।।
वैशाखे कार्तिके माघे विशेषनियमैर्युतः ।। ४३ ।।
यः पठेत्स्नानसमये स लभेत्सकलं फलम् ।।
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ।। ४४ ।।
तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति ।।
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ।। ४५ ।।
गोपनीयं प्रयत्नेन महावंध्याप्रसूतिकृत् ।।
स्त्रिया वा पुरुषेणापि नियमाल्लिंगसंनिधौ ।। ४६ ।।
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ।।
इत्युक्त्वांतर्दधे बालः सोपि विप्रो गृहं गतः ।। १४७ ।।

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूवार्द्धे इंद्राग्निलोकवर्णनंनाम दशमोऽध्यायः ।। १० ।।

Om Tat Sat


Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

Categories

%d bloggers like this: