Here the chapters talk of ‘Vedanta sankhya siddhanta Brahma jnanam’
One can read the English translation of all the chapters shown here at this site by suitably navigating: https://archive.org/details/GarudaPuranaEnglishMotilal3VolumesIn1/page/n15/mode/2up
The chapters are 235, 236, 237, 238 and 239 of the ‘Aachaara KaanDa’.
https://sa.wikisource.org/s/8cz
पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ।
मनः सङ्कल्परहितमिन्द्रियार्थान्न चिन्तयेत् ॥ १,२३५.३३ ॥
When duality is not perceived, that is samadhi.
न विना परमात्मानं किञ्चिज्जगति विद्यते ॥ १,२३५.३७ ॥
विश्वरूपं तमेवैकमिति ज्ञात्वा विमुञ्चति ।
Apart from the Paramatman there is naught that exists. Knowing that That is what is all, one is liberated.
ब्रह्मात्मनोर्यदैकत्वं स योगश्चोत्तमोत्तमः ।
बाह्यरूपैर्न मुक्तिस्तु चान्तस्थैः स्याद्यमादिभिः ॥ १,२३५.५३ ॥
The non-difference of Brahman and Atman is the greatest yoga.
आत्मानमात्मना केचित्पश्यन्ति ध्यानचक्षुषः ॥ १,२३५.४४ ॥
सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः ।
ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदनम् ॥ १,२३५.४५ ॥ The above three lines remind us of the BG 13th ch. ध्यानेनात्मनि पश्यन्ति….
Next chapter:https://sa.wikisource.org/s/8cy More Advaita friendly verses in this chapter.
श्रीगरुडमहापुराणम् २३६
श्रीभगवानुवाच ।
आत्मज्ञानं प्रवक्ष्यामि शृणु नारद तत्त्वतः ।
अद्वैतं साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता ॥ १,२३६.१ ॥
Advaita is called Sankhya. Yoga is to be concentrated in that Advaita. [Sankhya yoga of Bh.Gita]
अद्वैतयोगसम्पन्नास्ते मुच्यन्तेऽतिबन्धनात् ।
अतीतारब्धमागामि कर्म नश्यति बोधतः ॥ १,२३६.२ ॥
Those endowed with Adviata yoga will be redeemed from bondage.
जाग्रत्स्वप्नसुषुप्तं च माया त्रिपुरमुच्यते ।
अत्रैवान्तर्गतं सर्वं शाश्वते नाद्वये पदे ॥ १,२३६.४ ॥
The three states of waking, etc. are called the triad of cities of Maya. Everything is confined to this (triad); it does not exist in the Supreme Adviatic state.
वेदाहमेतं पुरुषं चिद्रूपं तमसः परम् ।
सोऽहमस्मीति मोक्षाय नान्यः पन्था विमुक्तये ॥ १,२३६.६ ॥
‘I have realized that I am that Supreme Consciousness beyond ignorance.’ – This knowledge is conducive to moksha; there is no other path.
यदा सर्वे विमुच्यन्ते कामा येस्यहृदि स्थिताः ।
तदामृतत्वमाप्नोति जीवन्नेव न संशयः ॥ १,२३६.१२ ॥ Jivanmukti
व्यापकत्वात्कथं याति को याति क्व स याति च ।
अनन्तत्वान्नदेशोऽस्ति अमूर्तित्वाद्गतिः कुतः ॥ १,२३६.१३ ॥
अद्वयत्वान्न कोऽप्यस्ति बोधत्वाज्जडता कुतः ।
एकोद्दिष्टं यदन्यस्य मतिवाग्गतिसंस्थिति (म्) ॥ १,२३६.१४ ॥
कथमाकाशकल्पस्य गतिरागतिसंस्थिति ।
जाग्रत्स्वप्नसुषुप्तं च मायया परिकल्पितम् ॥ १,२३६.१५ ॥ All Adviatic concepts explicitly stated.
In the next chapter too one can see a lot of Advaita: https://sa.wikisource.org/s/8cx This chapter as well,,,has advaitic concepts इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीमद्भगवद्गीतासारनिरूपणं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः
वेदान्तशतरुद्रीयप्रणवादिजप बुधाः । https://sa.wikisource.org/s/8cw aham brahma asmi
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ १,२३८.१० ॥
स्तुतिस्मरणपूजादिवाङ्मनः कायकर्मभिः ।
अनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् ।
आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा ॥ १,२३८.११ ॥
https://sa.wikisource.org/s/8cv aham brahma asmi see the special pdf made from this chapter with English translation: ‘Garuda Purana Vedanta’
https://drive.google.com/file/d/1zePbxX1s9XFoHT69nXEgw3j2j316A9AT/view?usp=sharing
The chapters mentioned at the beginning are the ones prior to the one covered in the above URL.
नमश्शिवाय। 🙏🏼 महोदय।
What do you want me to say?… It’s awesome!
Very nice findings mahodaya.
आद्वयतत्त्वम् अनुभवैकवेद्यम्। 🙏🏼
By: विवेकः (Vivēkaḥ) on December 6, 2020
at 10:15 am
Oddly enough, the same Purana in the Brahma Khanda criticises the Advaitic concepts of Upadhi etc. and upholds Madhva’s Dvaita doctrine.
Brahma Khanda also rejects Hari-Hara abheda and makes extremely disparaging remarks for the devotees of Shiva, Devi etc. showing extreme rigidity in the preference of Vishnu over other godheads
By: Bhairava on November 24, 2021
at 2:55 pm
Such differences are not uncommon in Puranas. Could you please give the reference to the Brahma Kanda verses you mention?
By: adbhutam on November 25, 2021
at 6:26 am
Bhairava,
We go with the pramāṇāni. Śaṅkarācāryraḥ has written viṣṇu sahasranāma bhāṣyam, in this bhāṣyam he has quoted Śivā-viṣṇu aikya verses from harivaṃśaḥ… It’s only who is Ācāryaḥ (jagadguru Śaṅkarācāryaḥ) can be taken as pramāṇam we should reject anything other than that, as that is what vyāsa bhagavān has endorsed.
If you see certain verses differently in purāṇāni other than what is said by Ācārya (jagadguru Śaṅkarācāryaḥ) the samanvayaḥ of those verses should be done or at the worst case with the scholars help we may reject those as interpolated.
You may see the above verses which was quoted by this blogger & compare them with the viṣṇu sahasranāma bhāṣyam of Ācāryaḥ & only then the proper samanvayaḥ has to be done.
I hope it’s clear
By: विवेकः (Vivēkaḥ) on December 2, 2021
at 5:39 am