The Shiva Gita of Padmapurana and Brahmasutra Bhashya of Shankara
A post on the above topic is available here along with images:
The chapter 12 of the Shivagita of Padmapurana is a veritable source of material from various shruti and Bhagavadgita passages. One also sees correspondence with the Shankara Bhashya with regard to Upasana, etc.
श्रीमच्छिवगीता (शिवगीता) is mentioned in स्कान्दपुराणम् along with शिवसहस्रनामस्तोत्रम्। (शिवपुरानमाहात्म्यम्।)
विरक्तश्च भवेच्छ्रोता परेऽहनि विशेषतः।
गीता वाच्या शिवेनोक्ता रामचन्द्राय या मुने॥ ७.३५॥
इति श्रीस्कान्दे महापुराणे सनत्कुमारसंहितायां श्रीशिवपुराणश्रवणव्रतिनां विधिनिषेधपुस्तकवक्तृपूजनवर्णनं नाम सप्तमोऽध्यायः॥
दोषयोः प्रशमार्थञ्च न्यूनताधिकताख्यंयोः।
पठेच्च श्रुणुयाद्भक्त्या शिवनामशस्रकम्॥ ७.३९॥
ओन्नमश्शिवाय। 🙏🏼
By: विवेकः (vivekaḥ) on February 26, 2022
at 6:50 pm
Thanks for this valuable info. about Shivagita.
By: adbhutam on February 27, 2022
at 6:43 am