अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
4 The heavens are His head; the sun and moon, His eyes; the quarters, His ears; the revealed Vedas, His speech; the wind is His breath; the universe, His heart. From his feet is produced the earth. He is, indeed, the inner self of all beings (pancha bhūta-s).
Shankara’s commentary is:
अग्निः द्युलोकः, ‘असौ वाव लोको गौतमाग्निः’ (छा. उ. ५ । ४ । १) इति श्रुतेः । मूर्धा यस्योत्तमाङ्गं शिरः, चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यौ ; यस्येति सर्वत्रानुषङ्गः कर्तव्यः अस्येत्यस्य पदस्य वक्ष्यमाणस्य यस्येति विपरिणामं कृत्वा । दिशः श्रोत्रे यस्य । वाक् विवृताश्च उद्घाटिताः प्रसिद्धा वेदाः यस्य । वायुः प्राणो यस्य । हृदयम् अन्तःकरणं विश्वं समस्तं जगत् अस्य यस्येत्येतत् । सर्वं ह्यन्तःकरणविकारमेव जगत् , मनस्येव सुषुप्ते प्रलयदर्शनात् ; जागरितेऽपि तत एवाग्निविस्फुलिङ्गवद्विप्रतिष्ठानात् । यस्य च पद्भ्यां जाता पृथिवी,
प्रजापतिः विराट् त्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः संसारमण्डलव्यापी । Tai.up.2.8.4
अग्निः सोऽण्डस्यान्तर्विराट् प्रजापतिः प्रथमजः कार्यकरणसङ्घातवाञ्जातः ; ‘स वै शरीरी प्रथमः’ इति………Bṛ.up 1.2.2
स च पुरुषविधः पुरुषप्रकारः शिरःपाण्यादिलक्षणो विराट् ; स एव प्रथमः सम्भूतोऽनुवीक्ष्यान्वालोचनं कृत्वा — ‘कोऽहं किंलक्षणो वास्मि’ इति, नान्यद्वस्त्वन्तरम् , आत्मनः प्राणपिण्डात्मकात्कार्यकरणरूपात् , नापश्यत् न ददर्श । केवलं त्वात्मानमेव सर्वात्मानमपश्यत् । तथा पूर्वजन्मश्रौतविज्ञानसंस्कृतः ‘सोऽहं प्रजापतिः, सर्वात्माहमस्मि’ इत्यग्रे व्याहरत् व्याहृतवान् । Bṛ.Up.1.4.1 This virāṭ is of the form of a human, with head, hands, etc.and is the first to be born. He asked himself ‘who am I, what is my nature’? etc. He is also endowed with his knowledge of the Veda, acquired in his earlier birth in the form of ‘I am prajāpati and the self-of-all’ as he would say later.
न क्षीरस्य सर्वोपमर्देन दधिभावापत्तिवद्विराट् सर्वोपमर्देनैतावानास ; किं तर्हि ? आत्मना व्यवस्थितस्यैव विराजः सत्यसङ्कल्पत्वादात्मव्यतिरिक्तं स्त्रीपुंसपरिष्वक्तपरिमाणं शरीरान्तरं बभूव । स एव च विराट् तथाभूतः — ‘स हैतावानास’ इति सामानाधिकरण्यात् । Bṛ.up.1.4.3 This virāt alone divided himself into man and woman.
तस्यैव बाह्यः पिण्ड एकः साधारणः — विराट् वैश्वानरः आत्मा पुरुषविधः प्रजापतिः कः हिरण्यगर्भः — इत्यादिभिः पिण्डप्रधानैः शब्दैराख्यायते सूर्यादिप्रविभक्तकरणः । Bṛ.up.2.1 introduction.
तत्र प्रथमान्तः शिष्यः पञ्चम्यन्त आचार्यः ; परमेष्ठी विराट् ; ब्रह्मणो हिरण्यगर्भात् ; ततः परम् आचार्यपरम्परा नास्ति । Bṛ.up. 2.6.3 [Here it is clear that virāt is the disciple of Brahmā who is Hiranyagarbha. This also is in accordance with the Mundaka bhashyam cited above.]
देवलोकेषु देवलोकाः, इन्द्रलोकेषु इन्द्रलोकाः, विराट्शरीरारम्भकेषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोकाः, ब्रह्मलोकेषु ब्रह्मलोका नाम — अण्डारम्भकाणि भूतानि…… Bṛ.up.3.6.1 Here too virāṭ (prajāpati) is differentiated from Brahmā.
प्रजापतिः देवान् , स विराट् प्रजापतिः देवानसृजत ; यस्मात् सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातम् ,Bṛ.Up.5.5.1 Here again Virāṭ, prajāpati, is shown as the progenitor of gods.
तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सत् निरञ्जनं निर्मलं निष्क्रियं शान्तम् एकम् अद्वयं ‘नेति नेति’ (बृ. उ. ३ । ९ । २६) इति सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरं तदत्यन्तविशुद्धप्रज्ञोपाधिसम्बन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति । तदेव व्याकृतजगद्बीजभूतबुद्ध्यात्माभिमानलक्षणं हिरण्यगर्भसंज्ञं भवति । तदेव अन्तरण्डोद्भूतप्रथमशरीरोपाधिमत् विराट्प्रजापतिसंज्ञं भवति । तदुद्भूताग्न्याद्युपाधिमत् देवतासंज्ञं भवति । तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः । Aitareya Up. bhāṣyam 3.5.3 This is a very important passage where the distinction across various entities is specified by the bhashyakara. The highlighted line tallies with the Mundaka passage cited already.
प्रजापतिः विराट् कश्यपो वा, Chā.bhā 2.23.2 Here again, virāṭ is identified with prajāpati, kaśyapa. [reminds one of the kaśyapa prajāpati of the Bhāgavatam]
अधुनाग्निं स्तौति — अनन्तलोकाप्तिं स्वर्गलोकफलप्राप्तिसाधनमित्येतत् , अथो अपि प्रतिष्ठाम् आश्रयं जगतो विराट्स्वरूपेण, तम् एतम् अग्निं मयोच्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायाम् । Kaṭhopaniṣat bhāṣyam 1.1.14 Here the fruit of the agnividyā, an upāsana, is stated to be attainment of the position of Virāt.
इष्यते च सर्वोपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् ; ततो युक्तमेवास्य आध्यात्मिकस्य पिण्डात्मनो द्युलोकाद्यङ्गत्वेन विराडात्मनाधिदैविकेनैकत्वमित्यभिप्रेत्य सप्ताङ्गत्ववचनम् । ‘मूर्धा ते व्यपतिष्यत्’ (छा. उ. ५ । १२ । २) इत्यादिलिङ्गदर्शनाच्च । विराजैकत्वमुपलक्षणार्थं हिरण्यगर्भाव्याकृतात्मनोः । Mandukya bhāṣya 1.3. Here the explanation of virāṭ corresponds with the Mundaka bhashya/mantra cited already.
विष्ण्वाद्युत्तमदेहेषु प्रविष्टो देवताभवत् । मर्त्याद्यधमदेहेषु स्थितो भजति त्यताम् ॥ २ ॥[ 2. Entering the superior bodies like that of Vishnu, He (Brahman) became the deities; and remaining in the inferior bodies like that of men He becomes human, etc. subject to death, etc.]
// यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः // [This is the line cited by Shankara in the Br.Up.bhāṣyam stated above] [Only smārta and madhva sannyasins follow the practice of discarding the yajñpavīta and śikhā in sannyāsa).
[All (jīva-s) up to the tiniest creature, starting from Viṣṇu (instead of Brahmā) onward, always derive joy from this ānanda kośa on a relative scale depending on their status.] In the Taittiriya we have the ānanda tāratamya from the human up to Brahmā. The ānanda derived by these entities are finite and Brahman-Ānanda alone is infinite.
परमात्माऽद्वयानन्दपूर्णः पूर्वं स्वमायया । स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः ॥ १ ॥
1. Before the projection of the world the Supreme Self, the secondless, all-bliss and ever complete, alone existed. Through His Maya He became the world and entered into it as the Jiva, the individual Self.
विष्ण्वाद्युत्तमदेहेषु प्रविष्टो देवताभवत् । मर्त्याद्यधमदेहेषु स्थितो भजति मर्त्यताम् ॥ २ ॥
2. Entering the superior bodies like that of Vishnu, He became the deities; and remaining in the inferior bodies like that of men He experiences attributes of a human, like death.
The status of Virāt is a result of a jīva-s’ karma/upāsana in an earlier life. Shankara’s bhāṣyas from other upaniṣads cited above brings out this fact. In fact a purāṇa too says that the states of viṣṇutva, etc. are attainable by karma. Also the Sāyana commentary to the Puruṣasūkta too states this. Hiraṇyagarbha and Virāt are sometimes overlapped, as can be seen in the passages cited above. This perhaps could be because the source texts like śruti and smrti could themselves be having such overlaps. In any case, both these entities Hiranyagarbha and Virāṭ are born at the beginning of creation and are posts attainable through karma-upāsana and hence are finite and do not survive mahāpralaya. The Mundaka bhāṣya is perhaps the only place where Shankara has identified Viṣṇu as the virāt, trailokyaśarīri (someone who has a śarīra is called śarīri). Of course, just as other jīva-s like humans and animals, the prathamaśarīra/prathamaja (first born) are all in truth Nirguna Brahman alone, appearing as these due to those specific upādhi-s. The difference in such upādhi-s is attributed to difference in avidyā-kāma-karma. Anandagiri specifying at that juncture that this Viṣṇu-virāt is the self of the panchabhūta-s is also reasoned, by himself, that the virāt is that samaṣṭi jīva who has abhimāna, identification, with the totality of the gross bodies of all the jīva-s in creation. The difference between Virāt and Hiranyagarbha is that the latter is also a samaṣṭi jīva but has the abhimāna in all the subtle bodies, sūkśma śarīra (prāṇa-manas), of all the jīva-s. To reiterate, the Turiya alone is ever free of all upādhis, abhimāna, etc. and hence to be realized as oneself for liberation. And that Turiya in Advaita is nirguṇa Brahman. All deities, including Viṣṇu, are anātmā, abrahma, as stated by Shankara in the Kenopaniṣad 1.5 bhāṣya. Thus, the deity Viṣṇu is not the Parabrahman in Advaita. As stated by Shankara in the Mundaka bhāṣya, the purpose of detailing creation, with all the components, is with a view to help comprehend the Upanishadic Brahman which is Nirguṇam. The scheme is: this Nirguna Brahman alone is shown as taking so many forms such as the various jivas, the inert objects, the bhoga, etc. This is the adhyāropa-apavāda krama. Seeing the multifarious variety, the aspirant is able to appreciate that there is a cause for this huge vast expansive creation. Once the astitiva of the cause is grasped, the creation is collapsed into the Nirguna Brahman as apavāda.
Om Tat Sat
Parashara smriti :-
20.” In each Kalpa (the deities) Brahma and Vishnu and Shiva, and the
expounders of the Veda, the Smrithis invariably perish, and are born
again.”
By: Deepak on March 5, 2019
at 2:20 pm
Thanks for this reference. I had not seen this before.
By: adbhutam on March 5, 2019
at 3:28 pm
Dear Deepak, Please see a post on the Parasara Smriti reference you showed me: https://adbhutam.wordpress.com/2019/03/09/the-trimurti-s-appear-and-disappear-in-every-kalpa-the-parasara-dharma-samhita/
You can download the article from the link provided in the above post. Thanks.
By: adbhutam on March 9, 2019
at 10:49 am
ओन्नमश्शिवाय। 🙏🏼
mahodaya, जगद्गुरोः प्रकरणग्रन्थाः & also few passages from भाष्यम्, I could be able to understand, I need experience & I have been instructed that I will have to undergo a conventional learning.
Although I was able to understand a few passages. But I need more time & experience in this.
However, I’d like to ask something, in this article you have quoted Bṛ.up.1.4.3 स्त्रीपुंसपरिष्वक्तपरिमाणं शरीरान्तरं बभूव। स एव च विराट् तथाभूतः i.e., पुंस्त्री were divided from virāṭ alone long back. And I really thank you for quoting pañcadaśī for people like me, you have quoted परमात्मा प्रकृत्या स्वमायया स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः॥ १०.१
There is also a saying from वायुपुराणम् which states that भगवान् व्यासः has dispelled the त्रिपुटिषु भेदः in ब्रह्मसूत्राणि (त्रिपुटिषु भेदः निरस्तः (निराकृतः/प्रत्याख्यातः) भगवता बादरायणेन ब्रह्मसूत्रेषु।) जीवः/ईश्वरः/ब्रह्म
I do understand that परमात्मा himself has manifested as many (eko’ham bahusyām prajāyeya…) he himself is manifested as jagat & jīvāḥ
So, with due respects to all these, how is एकजीववादः a valid प्रक्रिया? व्यावहारिके भेदस्तु विद्यते दृश्यते च किल। एकात्मवादः इति चेत् तथा भवतु। अवगम्यते मया अपि। अतः साधकस्य कृते एषा समीचीना प्रक्रिया इति कथं वक्तुं शक्यते भवता।
कृपया विव्रियताम्।
कृतकृत्यो भविष्यामि।
By: विवेकः (vivekaḥ) on March 26, 2022
at 10:15 am
could you kindly give me the reference of the purana which says that the states of viṣṇutva, etc. are attainable by karma.
By: Deepak on June 7, 2022
at 7:52 am
I remember this: ‘The states of being Brahma, Keshava, Indra, etc. granted by Rudra’ [Here is an instance where upasana, a manasa karma, results in Brahmatva, Keshavatva, etc.]
In the Mahabharata in a dialogue Vaishampayana says:
https://sanskritdocuments.org/mirrors/mahabharata/mbhK/mahabharata-k-13-sa.html
वैशम्पायन उवाच। 13-49-59x (6871) एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः। प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः॥ 13-49-59 (83443) ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतांवरः। युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः॥ 13-49-60 (83444) उपमन्युर्मयि प्राह तपन्निव दिवाकरः। अशुभैः पापकर्माणो ये नराः कलुषीकृताः॥ 13-49-61 (83445) ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः। 13-49-62 (83446) ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः॥ 13-49-63 (83447) सर्वथा वर्तमानोपि यो भक्तः परमेश्वरे। सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम्॥ 13-49-64 (83448) ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह। त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति 13-49-65
The last verse says: Brahmatvam, Keshavatvam, Shakratvam (Indra) and the authority to govern the entire world (three worlds) along with the gods will be granted by Rudra when he is propitiated.
The above edition is a recently thoroughly revised one by a committed team which includes renowned Madhva scholars:
https://sanskritdocuments.org/…/mahabharata-k-13… //This e-text is based on the `Southern Recension’ of the Mahābhārata, edited by Krishnacharya 1906–1914. Prof. Shrinivasa Varakhedi worked on this with the support of his research team members, Prof. K. V. Ramakrishnamacharyulu, Prof. Amba Kulakarni, Prof. Prahladachar, members of MSP Bangalore and many others. Dr. Dominik Wujastyk converted the files to utf-8 IAST encoding and Patrick Mc Allister converted them into a single XML file for the SARIT project in 2012.//
The above verse/s are found in other editions which bear the NilakanTha commentary too. What is shown above is also the Kumbhakonam edition that Madhvas approve of.
Om
By: adbhutam on June 8, 2022
at 5:34 am