Posted by: adbhutam | October 3, 2015

ŚIVA, THE BRAHMAN OF THE KENOPANIṢAT

Namaste

An short article on the above title is available here:

http://www.mediafire.com/view/1w01ctztvbjgqtk/%C5%9Aiva_is_the_Brahman_of_the_Kenopani%E1%B9%A3ad.pdf

Om Tat Sat

 


Responses

  1. namaste,

    Very good article. That is the truth indeed. For the same reson Vyasa has depicted the same story for Shiva in Shiva Purana, Skanda Purana (Suta Samhita) and also in Devi Bhagawatam. Had he been a bigot he would have not included Kenopanishad story in Shiva and Shakti related puranas.

    The Vidyaranya swamy’s verse from Anubhuti Prakasha which you quoted as:

    //Intent upon obtaining the grace of Ishvara, Indra stood there fixing his gaze on the sky. Then, with a view to bless him , Hara took upon the form of Uma//

    The same has been explained by Sri Samavedam Shanmukha Sharma gurugaru during his pravachanam on Uma Sahasram and said,

    “Indrudini choosi Parameshwarudiki daya puttindi ta …parameshwarudu ki daya pudite aayana aavida (uma) ga maaripotadu ta” meaning, “when Shiva saw Indra, he became compassionate on him, and when parameshwara becomes kind , he becomes the mother (uma)”.

    Just your point reminded me of this pravachanam so posted it here. 🙂

  2. शिवपुराणे पञ्चायतनपूजा।

    विघ्नेशादित्यविष्णूनामम्बायाश्च शिवस्य च।
    शिवस्य शिवलिङ्गञ्च सर्वदा पूजयेद्द्विज॥ १.१६.८

    https://sa.wikisource.org/wiki/शिवपुराणम्/संहिता_१_(विश्वेश्वरसंहिता)/अध्यायः_१६

    पञ्चायतनपूजा in शिवपुराणम् as is quoted by the one who has commented above to this comment. I got it from सुब्रह्मण्यमहोदयः (this blogger)

    Readers may please follow: https://groups.google.com/g/advaitin/c/VVZO2mzBSQs
    & also advaita list.
    https://www.advaita-vedanta.org/archives/advaita-l/2022-May/thread.html

    मत्स्यपुराणे पञ्चायतनम्

    नन्दिकेशं परिष्वज्य पर्याप्तं जन्मनः फलम्।
    वरुणेशं ततः पश्येत् स्वतन्त्रेश्वरमेव च॥
    सर्वतीर्थफलं तस्य पञ्चायतन दर्शनात्॥ १९१.६

    https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१९१

    I have just searched it from मत्स्यपुराणम् after seeing the verse from शिवपुराणम्

    ओन्नमश्शिवाय​। 🙏🏼

    • Thanks for the Matsya purana verse. It appears there is no mention of the devatas of the panchayatana there. So what exactly is this panchayatana is not clear.

      • Yeah I have observed, but I take it as पञ्चदेवताः as is prescribed in in पञ्चायतनपूजा which is पुराणाभिहिता

        It’s just like one choosing इष्टपरमात्मा as ईश्वरः which is also वेदविहितः।
        Therefore, It’s very apparent to me from the aforementioned verse that the पञ्चायतन- is referred to as पञ्चदेवताः

    • Many thanks for this references. Could you please specify the verses from the Mahabharata where you say that Veda Vyasa obtained the Vidyas from Shankara?

  3. दश चाष्टौ च विख्याता एता धर्मस्य संहिताः।
    एतासामेव विद्यानां व्यासमाह महेश्वरः॥ ३३

    शतानि त्रीणि शास्त्राणां महातन्त्राणि सप्ततिम्।
    व्यास एव तु विद्यानां महादेवेन कीर्तितः॥ ३४

    तन्त्रं पाशुपतं नाम पञ्चरात्रं च विश्रुतम्।
    योगशास्त्रं च साङ्ख्यं च तन्त्रं लोकायतं तथा॥ ३५

    https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-122

    ओन्नमश्शिवाय​। 🙏🏼

    P.S.: I thought of writing here itself: 😄 but since you have asked here, mentioning it here only.

    THE ADVAITIC MESSAGE OF THE ‘YAMA GITA’ OF VISHNU PURANA

    • Also Kapila Muni getting the knowlege of samkhya from Shiva:-

      कपिलश्च ततः प्राह साङ्ख्यर्षिर्देवसम्मतः |
      मया जन्मान्यनेकानि भक्त्या चाराधितो भवः |
      प्रीतश्च भगवाञ्ज्ञानं ददौ मम भवान्तकम् ||

      ~Anusasana Parvan
      https://sanskritdocuments.org/mirrors/mahabharata/mbhK/unic/mbhK13_sa.html

  4. नारदपुराणम्- पूर्वार्धः/अध्यायः ६५:-

    यदा मध्ये यजेद्विष्णुं बाह्यादिषु विनायकम् ।।
    रविं शिवां शिवं चैव यदा मध्ये तु शङ्करम् ।। ६५-४४ ।।

    रविं गणेशमंबां च हरिं चाथ यदा शिवाम् ।।
    ईशं विघ्नार्कगोविंदान्मध्ये चेद्गणनायकम् ।। ६५-४५ ।।

    शिवं शिवां रविं विष्णुं रवौ मध्यगते पुनः ।।
    गणेषं विष्णुमंबां च शिवं चेति यथाक्रमम् ।। ६५-४६ ।।

    एवं नित्य समभ्यर्च्य देवपञ्चकमादृतः ।।
    ब्राह्मे मुहूर्त्ते ह्युत्थाय कृत्वाचा वश्यकं बुधः ।। ६५-४७ ।।

    • Thanks for these wonderful verses. I think you must start writing blogs and clear misconceptions. Also share your knowledge that is required in today’s world.

  5. Sharing some more references relevant to Panchayatana puja.

    स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः ०३
    ।। भास्कर उवाच ।।
    अहं विष्णुश्च शर्वश्च देवी विघ्नेश्वरस्तथा ।।
    एकोऽहं पंचधा जातो नाट्ये सूत्रधरो यथा ।। १६ ।।
    अस्माकं सर्व एवैते भेदा विद्धि खगेश्वर ।।
    तस्मात्सौरैश्च गाणेशैः शाक्तैः शैवैश्च वैष्णवैः ।। १७ ।।

    पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९८
    रोतॄणां संशयच्छेत्ता ज्ञानांबोधविधायकः ।
    कथाविघ्नविघातार्थं गणेशं प्राक्प्रपूजयेत् १५।
    ततो दुर्गां हरं विष्णुं ब्रह्माणं भास्करं द्विजान् ।
    संपूज्य विधिवद्भक्त्या तर्पयेद्देवताः पितॄन् १६।

    • Many thanks for these copious ref on Panchayatana. These are very useful in debunking the charges and claims of non-Advaitins.

      • Rightly stated mahodaya. Thanks dīpaka mahodaya for this wonderful reference.

        ओन्नमो भगवते सूर्यदेवाय​। 🙏🏼
        ओन्नमो भगवते पञ्चायतनात्मकाय​। 🙏🏼
        ओन्नमो भगवते षाण्मतस्थापकाचार्याय​। 🙏🏼

        ओन्नमश्शिवाय​। 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼


Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

Categories

%d bloggers like this: